Original

भरतस्यान्वये जातं शंतनोश्च महात्मनः ।कुन्तिभोजात्मजापुत्रं को बुभूषेत नार्जुनम् ॥ ७ ॥

Segmented

भरतस्य अन्वये जातम् शंतनोः च महात्मनः कुन्तिभोज-आत्मजा-पुत्रम् को बुभूषेत न अर्जुनम्

Analysis

Word Lemma Parse
भरतस्य भरत pos=n,g=m,c=6,n=s
अन्वये अन्वय pos=n,g=m,c=7,n=s
जातम् जन् pos=va,g=m,c=2,n=s,f=part
शंतनोः शंतनु pos=n,g=m,c=6,n=s
pos=i
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
कुन्तिभोज कुन्तिभोज pos=n,comp=y
आत्मजा आत्मजा pos=n,comp=y
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
को pos=n,g=m,c=1,n=s
बुभूषेत बुभूष् pos=v,p=3,n=s,l=vidhilin
pos=i
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s