Original

आगमे च प्रयोगे च चक्रे तुल्यमिवात्मनः ।तुतोष पुत्रं सौभद्रं प्रेक्षमाणो धनंजयः ॥ ६७ ॥

Segmented

आगमे च प्रयोगे च चक्रे तुल्यम् इव आत्मनः तुतोष पुत्रम् सौभद्रम् प्रेक्षमाणो धनंजयः

Analysis

Word Lemma Parse
आगमे आगम pos=n,g=m,c=7,n=s
pos=i
प्रयोगे प्रयोग pos=n,g=m,c=7,n=s
pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
तुल्यम् तुल्य pos=a,g=m,c=2,n=s
इव इव pos=i
आत्मनः आत्मन् pos=n,g=m,c=6,n=s
तुतोष तुष् pos=v,p=3,n=s,l=lit
पुत्रम् पुत्र pos=n,g=m,c=2,n=s
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
प्रेक्षमाणो प्रेक्ष् pos=va,g=m,c=1,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s