Original

विज्ञानेष्वपि चास्त्राणां सौष्ठवे च महाबलः ।क्रियास्वपि च सर्वासु विशेषानभ्यशिक्षयत् ॥ ६६ ॥

Segmented

विज्ञानेषु अपि च अस्त्रानाम् सौष्ठवे च महा-बलः क्रियासु अपि च सर्वासु विशेषान् अभ्यशिक्षयत्

Analysis

Word Lemma Parse
विज्ञानेषु विज्ञान pos=n,g=n,c=7,n=p
अपि अपि pos=i
pos=i
अस्त्रानाम् अस्त्र pos=n,g=n,c=6,n=p
सौष्ठवे सौष्ठव pos=n,g=n,c=7,n=s
pos=i
महा महत् pos=a,comp=y
बलः बल pos=n,g=m,c=1,n=s
क्रियासु क्रिया pos=n,g=f,c=7,n=p
अपि अपि pos=i
pos=i
सर्वासु सर्व pos=n,g=f,c=7,n=p
विशेषान् विशेष pos=n,g=m,c=2,n=p
अभ्यशिक्षयत् अभिशिक्षय् pos=v,p=3,n=s,l=lan