Original

जन्मप्रभृति कृष्णश्च चक्रे तस्य क्रियाः शुभाः ।स चापि ववृधे बालः शुक्लपक्षे यथा शशी ॥ ६४ ॥

Segmented

जन्म-प्रभृति कृष्णः च चक्रे तस्य क्रियाः शुभाः स च अपि ववृधे बालः शुक्ल-पक्षे यथा शशी

Analysis

Word Lemma Parse
जन्म जन्मन् pos=n,comp=y
प्रभृति प्रभृति pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
pos=i
चक्रे कृ pos=v,p=3,n=s,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
क्रियाः क्रिया pos=n,g=f,c=2,n=p
शुभाः शुभ pos=a,g=f,c=2,n=p
तद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
ववृधे वृध् pos=v,p=3,n=s,l=lit
बालः बाल pos=a,g=m,c=1,n=s
शुक्ल शुक्ल pos=n,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
यथा यथा pos=i
शशी शशिन् pos=n,g=m,c=1,n=s