Original

दयितो वासुदेवस्य बाल्यात्प्रभृति चाभवत् ।पितॄणां चैव सर्वेषां प्रजानामिव चन्द्रमाः ॥ ६३ ॥

Segmented

दयितो वासुदेवस्य बाल्यात् प्रभृति च अभवत् पितॄणाम् च एव सर्वेषाम् प्रजानाम् इव चन्द्रमाः

Analysis

Word Lemma Parse
दयितो दयित pos=a,g=m,c=1,n=s
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
बाल्यात् बाल्य pos=n,g=n,c=5,n=s
प्रभृति प्रभृति pos=i
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan
पितॄणाम् पितृ pos=n,g=m,c=6,n=p
pos=i
एव एव pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
इव इव pos=i
चन्द्रमाः चन्द्रमस् pos=n,g=m,c=1,n=s