Original

यस्मिञ्जाते महाबाहुः कुन्तीपुत्रो युधिष्ठिरः ।अयुतं गा द्विजातिभ्यः प्रादान्निष्कांश्च तावतः ॥ ६२ ॥

Segmented

यस्मिञ् जाते महा-बाहुः कुन्ती-पुत्रः युधिष्ठिरः अयुतम् गा द्विजातिभ्यः प्रादान् निष्कान् च तावतः

Analysis

Word Lemma Parse
यस्मिञ् यद् pos=n,g=m,c=7,n=s
जाते जन् pos=va,g=m,c=7,n=s,f=part
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
कुन्ती कुन्ती pos=n,comp=y
पुत्रः पुत्र pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
अयुतम् अयुत pos=n,g=n,c=2,n=s
गा गो pos=n,g=,c=2,n=p
द्विजातिभ्यः द्विजाति pos=n,g=m,c=4,n=p
प्रादान् प्रदा pos=v,p=3,n=s,l=lun
निष्कान् निष्क pos=n,g=m,c=2,n=p
pos=i
तावतः तावत् pos=a,g=m,c=2,n=p