Original

स सात्वत्यामतिरथः संबभूव धनंजयात् ।मखे निर्मथ्यमानाद्वा शमीगर्भाद्धुताशनः ॥ ६१ ॥

Segmented

स सात्वत्याम् अतिरथः संबभूव धनंजयात् मखे निर्मथ्यमानाद् वा शमीगर्भात् हुताशनः

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सात्वत्याम् सात्वती pos=n,g=f,c=7,n=s
अतिरथः अतिरथ pos=n,g=m,c=1,n=s
संबभूव सम्भू pos=v,p=3,n=s,l=lit
धनंजयात् धनंजय pos=n,g=m,c=5,n=s
मखे मख pos=n,g=m,c=7,n=s
निर्मथ्यमानाद् निर्मथ् pos=va,g=m,c=5,n=s,f=part
वा वा pos=i
शमीगर्भात् शमीगर्भ pos=n,g=m,c=5,n=s
हुताशनः हुताशन pos=n,g=m,c=1,n=s