Original

अभीश्च मन्युमांश्चैव ततस्तमरिमर्दनम् ।अभिमन्युमिति प्राहुरार्जुनिं पुरुषर्षभम् ॥ ६० ॥

Segmented

अभी च मन्युमत् च एव ततस् तम् अरि-मर्दनम् अभिमन्युम् इति प्राहुः आर्जुनिम् पुरुष-ऋषभम्

Analysis

Word Lemma Parse
अभी अभी pos=a,g=m,c=1,n=s
pos=i
मन्युमत् मन्युमत् pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
ततस् ततस् pos=i
तम् तद् pos=n,g=m,c=2,n=s
अरि अरि pos=n,comp=y
मर्दनम् मर्दन pos=a,g=m,c=2,n=s
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
इति इति pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
आर्जुनिम् आर्जुनि pos=n,g=m,c=2,n=s
पुरुष पुरुष pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s