Original

उचितश्चैव संबन्धः सुभद्रा च यशस्विनी ।एष चापीदृशः पार्थः प्रसह्य हृतवानिति ॥ ६ ॥

Segmented

उचितः च एव संबन्धः सुभद्रा च यशस्विनी एष च अपि ईदृशः पार्थः प्रसह्य हृतवान् इति

Analysis

Word Lemma Parse
उचितः उचित pos=a,g=m,c=1,n=s
pos=i
एव एव pos=i
संबन्धः सम्बन्ध pos=n,g=m,c=1,n=s
सुभद्रा सुभद्रा pos=n,g=f,c=1,n=s
pos=i
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
एष एतद् pos=n,g=m,c=1,n=s
pos=i
अपि अपि pos=i
ईदृशः ईदृश pos=a,g=m,c=1,n=s
पार्थः पार्थ pos=n,g=m,c=1,n=s
प्रसह्य प्रसह् pos=vi
हृतवान् हृ pos=va,g=m,c=1,n=s,f=part
इति इति pos=i