Original

दीर्घबाहुं महासत्त्वमृषभाक्षमरिंदमम् ।सुभद्रा सुषुवे वीरमभिमन्युं नरर्षभम् ॥ ५९ ॥

Segmented

दीर्घ-बाहुम् महासत्त्वम् ऋषभ-अक्षम् अरिंदमम् सुभद्रा सुषुवे वीरम् अभिमन्युम् नर-ऋषभम्

Analysis

Word Lemma Parse
दीर्घ दीर्घ pos=a,comp=y
बाहुम् बाहु pos=n,g=m,c=2,n=s
महासत्त्वम् महासत्त्व pos=a,g=m,c=2,n=s
ऋषभ ऋषभ pos=n,comp=y
अक्षम् अक्ष pos=n,g=m,c=2,n=s
अरिंदमम् अरिंदम pos=a,g=m,c=2,n=s
सुभद्रा सुभद्रा pos=n,g=f,c=1,n=s
सुषुवे सू pos=v,p=3,n=s,l=lit
वीरम् वीर pos=n,g=m,c=2,n=s
अभिमन्युम् अभिमन्यु pos=n,g=m,c=2,n=s
नर नर pos=n,comp=y
ऋषभम् ऋषभ pos=n,g=m,c=2,n=s