Original

ततः सुभद्रा सौभद्रं केशवस्य प्रिया स्वसा ।जयन्तमिव पौलोमी द्युतिमन्तमजीजनत् ॥ ५८ ॥

Segmented

ततः सुभद्रा सौभद्रम् केशवस्य प्रिया स्वसा जयन्तम् इव पौलोमी द्युतिमन्तम् अजीजनत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
सुभद्रा सुभद्रा pos=n,g=f,c=1,n=s
सौभद्रम् सौभद्र pos=n,g=m,c=2,n=s
केशवस्य केशव pos=n,g=m,c=6,n=s
प्रिया प्रिय pos=a,g=f,c=1,n=s
स्वसा स्वसृ pos=n,g=f,c=1,n=s
जयन्तम् जयन्त pos=n,g=m,c=2,n=s
इव इव pos=i
पौलोमी पौलोमी pos=n,g=f,c=1,n=s
द्युतिमन्तम् द्युतिमत् pos=a,g=m,c=2,n=s
अजीजनत् जन् pos=v,p=3,n=s,l=lun