Original

वासुदेवस्तु पार्थेन तत्रैव सह भारत ।उवास नगरे रम्ये शक्रप्रस्थे महामनाः ।व्यचरद्यमुनाकूले पार्थेन सह भारत ॥ ५७ ॥

Segmented

वासुदेवः तु पार्थेन तत्र एव सह भारत उवास नगरे रम्ये शक्रप्रस्थे महामनाः व्यचरद् यमुना-कूले पार्थेन सह भारत

Analysis

Word Lemma Parse
वासुदेवः वासुदेव pos=n,g=m,c=1,n=s
तु तु pos=i
पार्थेन पार्थ pos=n,g=m,c=3,n=s
तत्र तत्र pos=i
एव एव pos=i
सह सह pos=i
भारत भारत pos=n,g=m,c=8,n=s
उवास वस् pos=v,p=3,n=s,l=lit
नगरे नगर pos=n,g=n,c=7,n=s
रम्ये रम्य pos=a,g=n,c=7,n=s
शक्रप्रस्थे शक्रप्रस्थ pos=n,g=n,c=7,n=s
महामनाः महामनस् pos=a,g=m,c=1,n=s
व्यचरद् विचर् pos=v,p=3,n=s,l=lan
यमुना यमुना pos=n,comp=y
कूले कूल pos=n,g=n,c=7,n=s
पार्थेन पार्थ pos=n,g=m,c=3,n=s
सह सह pos=i
भारत भारत pos=n,g=m,c=8,n=s