Original

रामं पुरस्कृत्य ययुर्वृष्ण्यन्धकमहारथाः ।रत्नान्यादाय शुभ्राणि दत्तानि कुरुसत्तमैः ॥ ५६ ॥

Segmented

रामम् पुरस्कृत्य ययुः वृष्णि-अन्धक-महा-रथाः रत्नानि आदाय शुभ्राणि दत्तानि कुरु-सत्तमैः

Analysis

Word Lemma Parse
रामम् राम pos=n,g=m,c=2,n=s
पुरस्कृत्य पुरस्कृ pos=vi
ययुः या pos=v,p=3,n=p,l=lit
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
रत्नानि रत्न pos=n,g=n,c=2,n=p
आदाय आदा pos=vi
शुभ्राणि शुभ्र pos=a,g=n,c=2,n=p
दत्तानि दा pos=va,g=n,c=2,n=p,f=part
कुरु कुरु pos=n,comp=y
सत्तमैः सत्तम pos=a,g=m,c=3,n=p