Original

तत्र तत्र महापानैरुत्कृष्टतलनादितैः ।यथायोगं यथाप्रीति विजह्रुः कुरुवृष्णयः ॥ ५४ ॥

Segmented

तत्र तत्र महा-पानैः उत्कृष्ट-तल-नादितैः यथायोगम् यथाप्रीति विजह्रुः कुरु-वृष्णयः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
तत्र तत्र pos=i
महा महत् pos=a,comp=y
पानैः पान pos=n,g=n,c=3,n=p
उत्कृष्ट उत्कृष्ट pos=a,comp=y
तल तल pos=n,comp=y
नादितैः नादय् pos=va,g=n,c=3,n=p,f=part
यथायोगम् यथायोगम् pos=i
यथाप्रीति यथाप्रीति pos=a,g=n,c=2,n=s
विजह्रुः विहृ pos=v,p=3,n=p,l=lit
कुरु कुरु pos=n,comp=y
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p