Original

ते समेता महात्मानः कुरुवृष्ण्यन्धकोत्तमाः ।विजह्रुरमरावासे नराः सुकृतिनो यथा ॥ ५३ ॥

Segmented

ते समेता महात्मानः कुरु-वृष्णि-अन्धक-उत्तमाः विजह्रुः अमर-आवासे नराः सुकृतिनो यथा

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
समेता समे pos=va,g=m,c=1,n=p,f=part
महात्मानः महात्मन् pos=a,g=m,c=1,n=p
कुरु कुरु pos=n,comp=y
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
उत्तमाः उत्तम pos=a,g=m,c=1,n=p
विजह्रुः विहृ pos=v,p=3,n=p,l=lit
अमर अमर pos=n,comp=y
आवासे आवास pos=n,g=m,c=7,n=s
नराः नर pos=n,g=m,c=1,n=p
सुकृतिनो सुकृतिन् pos=a,g=m,c=1,n=p
यथा यथा pos=i