Original

पाण्डुसागरमाविद्धः प्रविवेश महानदः ।पूर्णमापूरयंस्तेषां द्विषच्छोकावहोऽभवत् ॥ ५१ ॥

Segmented

पाण्डु-सागरम् आविद्धः प्रविवेश महा-नदः पूर्णम् आपूरय् तेषाम् द्विषत्-शोक-आवहः ऽभवत्

Analysis

Word Lemma Parse
पाण्डु पाण्डु pos=n,comp=y
सागरम् सागर pos=n,g=m,c=2,n=s
आविद्धः आव्यध् pos=va,g=m,c=1,n=s,f=part
प्रविवेश प्रविश् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
नदः नद pos=n,g=m,c=1,n=s
पूर्णम् पूर्ण pos=a,g=n,c=2,n=s
आपूरय् आपूरय् pos=va,g=m,c=1,n=s,f=part
तेषाम् तद् pos=n,g=m,c=6,n=p
द्विषत् द्विष् pos=va,comp=y,f=part
शोक शोक pos=n,comp=y
आवहः आवह pos=a,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan