Original

एतान्दोषांश्च कौन्तेयो दृष्टवानिति मे मतिः ।अतः प्रसह्य हृतवान्कन्यां धर्मेण पाण्डवः ॥ ५ ॥

Segmented

एतान् दोषान् च कौन्तेयो दृष्टवान् इति मे मतिः अतः प्रसह्य हृतवान् कन्याम् धर्मेण पाण्डवः

Analysis

Word Lemma Parse
एतान् एतद् pos=n,g=m,c=2,n=p
दोषान् दोष pos=n,g=m,c=2,n=p
pos=i
कौन्तेयो कौन्तेय pos=n,g=m,c=1,n=s
दृष्टवान् दृश् pos=va,g=m,c=1,n=s,f=part
इति इति pos=i
मे मद् pos=n,g=,c=6,n=s
मतिः मति pos=n,g=f,c=1,n=s
अतः अतस् pos=i
प्रसह्य प्रसह् pos=vi
हृतवान् हृ pos=va,g=m,c=1,n=s,f=part
कन्याम् कन्या pos=n,g=f,c=2,n=s
धर्मेण धर्म pos=n,g=n,c=3,n=s
पाण्डवः पाण्डु pos=n,g=m,c=1,n=p