Original

रामः पादग्राहणिकं ददौ पार्थाय लाङ्गली ।प्रीयमाणो हलधरः संबन्धप्रीतिमावहन् ॥ ४९ ॥

Segmented

रामः पादग्राहणिकम् ददौ पार्थाय प्रीयमाणो हलधरः सम्बन्ध-प्रीतिम् आवहन्

Analysis

Word Lemma Parse
रामः राम pos=n,g=m,c=1,n=s
पादग्राहणिकम् दा pos=v,p=3,n=s,l=lit
ददौ पार्थ pos=n,g=m,c=4,n=s
पार्थाय लाङ्गलिन् pos=n,g=m,c=1,n=s
प्रीयमाणो प्री pos=va,g=m,c=1,n=s,f=part
हलधरः हलधर pos=n,g=m,c=1,n=s
सम्बन्ध सम्बन्ध pos=n,comp=y
प्रीतिम् प्रीति pos=n,g=f,c=2,n=s
आवहन् आवह् pos=va,g=m,c=1,n=s,f=part