Original

गजानां तु प्रभिन्नानां त्रिधा प्रस्रवतां मदम् ।गिरिकूटनिकाशानां समरेष्वनिवर्तिनाम् ॥ ४७ ॥

Segmented

गजानाम् तु प्रभिन्नानाम् त्रिधा प्रस्रवताम् मदम् गिरि-कूट-निकाशानाम् समरेषु अनिवर्तिन्

Analysis

Word Lemma Parse
गजानाम् गज pos=n,g=m,c=6,n=p
तु तु pos=i
प्रभिन्नानाम् प्रभिद् pos=va,g=m,c=6,n=p,f=part
त्रिधा त्रिधा pos=i
प्रस्रवताम् प्रस्रु pos=va,g=m,c=6,n=p,f=part
मदम् मद pos=n,g=m,c=2,n=s
गिरि गिरि pos=n,comp=y
कूट कूट pos=n,comp=y
निकाशानाम् निकाश pos=n,g=m,c=6,n=p
समरेषु समर pos=n,g=m,c=7,n=p
अनिवर्तिन् अनिवर्तिन् pos=a,g=m,c=6,n=p