Original

कृताकृतस्य मुख्यस्य कनकस्याग्निवर्चसः ।मनुष्यभारान्दाशार्हो ददौ दश जनार्दनः ॥ ४६ ॥

Segmented

कृत-अकृतस्य मुख्यस्य कनकस्य अग्नि-वर्चसः मनुष्य-भारान् दाशार्हो ददौ दश जनार्दनः

Analysis

Word Lemma Parse
कृत कृ pos=va,comp=y,f=part
अकृतस्य अकृत pos=a,g=n,c=6,n=s
मुख्यस्य मुख्य pos=a,g=n,c=6,n=s
कनकस्य कनक pos=n,g=n,c=6,n=s
अग्नि अग्नि pos=n,comp=y
वर्चसः वर्चस् pos=n,g=n,c=6,n=s
मनुष्य मनुष्य pos=n,comp=y
भारान् भार pos=n,g=m,c=2,n=p
दाशार्हो दाशार्ह pos=n,g=m,c=1,n=s
ददौ दा pos=v,p=3,n=s,l=lit
दश दशन् pos=n,g=n,c=2,n=s
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s