Original

स्नापनोत्सादने चैव सुयुक्तं वयसान्वितम् ।स्त्रीणां सहस्रं गौरीणां सुवेषाणां सुवर्चसाम् ॥ ४४ ॥

Segmented

स्नापन-उत्सादने च एव सु युक्तम् वयसा अन्वितम् स्त्रीणाम् सहस्रम् गौरीणाम् सु वेषानाम् सु वर्चस्

Analysis

Word Lemma Parse
स्नापन स्नापन pos=n,comp=y
उत्सादने उत्सादन pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
सु सु pos=i
युक्तम् युज् pos=va,g=n,c=2,n=s,f=part
वयसा वयस् pos=n,g=n,c=3,n=s
अन्वितम् अन्वित pos=a,g=n,c=2,n=s
स्त्रीणाम् स्त्री pos=n,g=f,c=6,n=p
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
गौरीणाम् गौर pos=a,g=f,c=6,n=p
सु सु pos=i
वेषानाम् वेष pos=n,g=f,c=6,n=p
सु सु pos=i
वर्चस् वर्चस् pos=n,g=f,c=6,n=p