Original

तथैवाश्वतरीणां च दान्तानां वातरंहसाम् ।शतान्यञ्जनकेशीनां श्वेतानां पञ्च पञ्च च ॥ ४३ ॥

Segmented

तथा एव अश्वतरी च दान्तानाम् वात-रंहस् शतानि अञ्जन-केशी श्वेतानाम् पञ्च पञ्च च

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
अश्वतरी अश्वतरी pos=n,g=f,c=6,n=p
pos=i
दान्तानाम् दम् pos=va,g=m,c=6,n=p,f=part
वात वात pos=n,comp=y
रंहस् रंहस् pos=n,g=f,c=6,n=p
शतानि शत pos=n,g=n,c=2,n=p
अञ्जन अञ्जन pos=n,comp=y
केशी केशी pos=n,g=f,c=6,n=p
श्वेतानाम् श्वेत pos=a,g=f,c=6,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
पञ्च पञ्चन् pos=n,g=m,c=2,n=p
pos=i