Original

श्रीमान्माथुरदेश्यानां दोग्ध्रीणां पुण्यवर्चसाम् ।वडवानां च शुभ्राणां चन्द्रांशुसमवर्चसाम् ।ददौ जनार्दनः प्रीत्या सहस्रं हेमभूषणम् ॥ ४२ ॥

Segmented

श्रीमान् माथुर-देश्यानाम् दोग्ध्रीणाम् पुण्य-वर्चस् वडवानाम् च शुभ्राणाम् चन्द्र-अंशु-सम-वर्चस् ददौ जनार्दनः प्रीत्या सहस्रम् हेम-भूषणम्

Analysis

Word Lemma Parse
श्रीमान् श्रीमत् pos=a,g=m,c=1,n=s
माथुर माथुर pos=a,comp=y
देश्यानाम् देश्य pos=a,g=m,c=6,n=p
दोग्ध्रीणाम् दोग्ध्री pos=n,g=f,c=6,n=p
पुण्य पुण्य pos=a,comp=y
वर्चस् वर्चस् pos=n,g=f,c=6,n=p
वडवानाम् वडबा pos=n,g=f,c=6,n=p
pos=i
शुभ्राणाम् शुभ्र pos=a,g=f,c=6,n=p
चन्द्र चन्द्र pos=n,comp=y
अंशु अंशु pos=n,comp=y
सम सम pos=n,comp=y
वर्चस् वर्चस् pos=n,g=f,c=6,n=p
ददौ दा pos=v,p=3,n=s,l=lit
जनार्दनः जनार्दन pos=n,g=m,c=1,n=s
प्रीत्या प्रीति pos=n,g=f,c=3,n=s
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
हेम हेमन् pos=n,comp=y
भूषणम् भूषण pos=n,g=n,c=2,n=s