Original

रथानां काञ्चनाङ्गानां किङ्किणीजालमालिनाम् ।चतुर्युजामुपेतानां सूतैः कुशलसंमतैः ।सहस्रं प्रददौ कृष्णो गवामयुतमेव च ॥ ४१ ॥

Segmented

रथानाम् काञ्चन-अङ्गानाम् किङ्किणी-जाल-मालिनाम् चतुः-युज् उपेतानाम् सूतैः कुशल-संमतैः सहस्रम् प्रददौ कृष्णो गवाम् अयुतम् एव च

Analysis

Word Lemma Parse
रथानाम् रथ pos=n,g=m,c=6,n=p
काञ्चन काञ्चन pos=a,comp=y
अङ्गानाम् अङ्ग pos=n,g=m,c=6,n=p
किङ्किणी किङ्किणी pos=n,comp=y
जाल जाल pos=n,comp=y
मालिनाम् मालिन् pos=a,g=m,c=6,n=p
चतुः चतुर् pos=n,comp=y
युज् युज् pos=n,g=m,c=6,n=p
उपेतानाम् उपे pos=va,g=m,c=6,n=p,f=part
सूतैः सूत pos=n,g=m,c=3,n=p
कुशल कुशल pos=a,comp=y
संमतैः सम्मन् pos=va,g=m,c=3,n=p,f=part
सहस्रम् सहस्र pos=n,g=n,c=2,n=s
प्रददौ प्रदा pos=v,p=3,n=s,l=lit
कृष्णो कृष्ण pos=n,g=m,c=1,n=s
गवाम् गो pos=n,g=,c=6,n=p
अयुतम् अयुत pos=n,g=n,c=2,n=s
एव एव pos=i
pos=i