Original

ततो ददौ वासुदेवो जन्यार्थे धनमुत्तमम् ।हरणं वै सुभद्राया ज्ञातिदेयं महायशाः ॥ ४० ॥

Segmented

ततो ददौ वासुदेवो जन्या-अर्थे धनम् उत्तमम् हरणम् वै सुभद्राया ज्ञाति-दा महा-यशाः

Analysis

Word Lemma Parse
ततो ततस् pos=i
ददौ दा pos=v,p=3,n=s,l=lit
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
जन्या जन्या pos=n,comp=y
अर्थे अर्थ pos=n,g=m,c=7,n=s
धनम् धन pos=n,g=n,c=2,n=s
उत्तमम् उत्तम pos=a,g=n,c=2,n=s
हरणम् हरण pos=n,g=n,c=2,n=s
वै वै pos=i
सुभद्राया सुभद्रा pos=n,g=f,c=6,n=s
ज्ञाति ज्ञाति pos=n,comp=y
दा दा pos=va,g=n,c=2,n=s,f=krtya
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s