Original

तं प्रीयमाणं कृष्णस्तु विनयेनाभ्यपूजयत् ।भीमं च पुरुषव्याघ्रं विधिवत्प्रत्यपूजयत् ॥ ३७ ॥

Segmented

तम् प्रीयमाणम् कृष्णः तु विनयेन अभ्यपूजयत् भीमम् च पुरुष-व्याघ्रम् विधिवत् प्रत्यपूजयत्

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
प्रीयमाणम् प्री pos=va,g=m,c=2,n=s,f=part
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
तु तु pos=i
विनयेन विनय pos=n,g=m,c=3,n=s
अभ्यपूजयत् अभिपूजय् pos=v,p=3,n=s,l=lan
भीमम् भीम pos=n,g=m,c=2,n=s
pos=i
पुरुष पुरुष pos=n,comp=y
व्याघ्रम् व्याघ्र pos=n,g=m,c=2,n=s
विधिवत् विधिवत् pos=i
प्रत्यपूजयत् प्रतिपूजय् pos=v,p=3,n=s,l=lan