Original

युधिष्ठिरस्तु रामेण समागच्छद्यथाविधि ।मूर्ध्नि केशवमाघ्राय पर्यष्वजत बाहुना ॥ ३६ ॥

Segmented

युधिष्ठिरः तु रामेण समागच्छद् यथाविधि मूर्ध्नि केशवम् आघ्राय पर्यष्वजत बाहुना

Analysis

Word Lemma Parse
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तु तु pos=i
रामेण राम pos=n,g=m,c=3,n=s
समागच्छद् समागम् pos=v,p=3,n=s,l=lan
यथाविधि यथाविधि pos=i
मूर्ध्नि मूर्धन् pos=n,g=m,c=7,n=s
केशवम् केशव pos=n,g=m,c=2,n=s
आघ्राय आघ्रा pos=vi
पर्यष्वजत परिष्वज् pos=v,p=3,n=s,l=lan
बाहुना बाहु pos=n,g=m,c=3,n=s