Original

संपूज्यमानः पौरैश्च ब्राह्मणैश्च सहस्रशः ।विवेश भवनं राज्ञः पुरंदरगृहोपमम् ॥ ३५ ॥

Segmented

सम्पूज्यमानः पौरैः च ब्राह्मणैः च सहस्रशः विवेश भवनम् राज्ञः पुरन्दर-गृह-उपमम्

Analysis

Word Lemma Parse
सम्पूज्यमानः सम्पूजय् pos=va,g=m,c=1,n=s,f=part
पौरैः पौर pos=n,g=m,c=3,n=p
pos=i
ब्राह्मणैः ब्राह्मण pos=n,g=m,c=3,n=p
pos=i
सहस्रशः सहस्रशस् pos=i
विवेश विश् pos=v,p=3,n=s,l=lit
भवनम् भवन pos=n,g=n,c=2,n=s
राज्ञः राजन् pos=n,g=m,c=6,n=s
पुरन्दर पुरंदर pos=n,comp=y
गृह गृह pos=n,comp=y
उपमम् उपम pos=a,g=n,c=2,n=s