Original

प्रतिपेदे महाबाहुः सह रामेण केशवः ।वृष्ण्यन्धकमहाभोजैः संवृतः पुरुषोत्तमः ॥ ३४ ॥

Segmented

प्रतिपेदे महा-बाहुः सह रामेण केशवः वृष्णि-अन्धक-महा-भोजैः संवृतः पुरुषोत्तमः

Analysis

Word Lemma Parse
प्रतिपेदे प्रतिपद् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
सह सह pos=i
रामेण राम pos=n,g=m,c=3,n=s
केशवः केशव pos=n,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
महा महत् pos=a,comp=y
भोजैः भोज pos=n,g=m,c=3,n=p
संवृतः संवृ pos=va,g=m,c=1,n=s,f=part
पुरुषोत्तमः पुरुषोत्तम pos=n,g=m,c=1,n=s