Original

दह्यतागुरुणा चैव देशे देशे सुगन्धिना ।सुसंमृष्टजनाकीर्णं वणिग्भिरुपशोभितम् ॥ ३३ ॥

Segmented

दह् अगुरुना च एव देशे देशे सुगन्धिना सु संमृष्ट-जन-आकीर्णम् वणिग्भिः उपशोभितम्

Analysis

Word Lemma Parse
दह् दह् pos=va,g=m,c=3,n=s,f=part
अगुरुना अगुरु pos=n,g=m,c=3,n=s
pos=i
एव एव pos=i
देशे देश pos=n,g=m,c=7,n=s
देशे देश pos=n,g=m,c=7,n=s
सुगन्धिना सुगन्धि pos=a,g=m,c=3,n=s
सु सु pos=i
संमृष्ट सम्मृज् pos=va,comp=y,f=part
जन जन pos=n,comp=y
आकीर्णम् आकृ pos=va,g=m,c=2,n=s,f=part
वणिग्भिः वणिज् pos=n,g=m,c=3,n=p
उपशोभितम् उपशोभय् pos=va,g=m,c=2,n=s,f=part