Original

सिक्तसंमृष्टपन्थानं पुष्पप्रकरशोभितम् ।चन्दनस्य रसैः शीतैः पुण्यगन्धैर्निषेवितम् ॥ ३२ ॥

Segmented

सिच्-संमृष्ट-पन्थाम् पुष्प-प्रकर-शोभितम् चन्दनस्य रसैः शीतैः पुण्य-गन्धैः निषेवितम्

Analysis

Word Lemma Parse
सिच् सिच् pos=va,comp=y,f=part
संमृष्ट सम्मृज् pos=va,comp=y,f=part
पन्थाम् पथिन् pos=n,g=,c=2,n=s
पुष्प पुष्प pos=n,comp=y
प्रकर प्रकर pos=n,comp=y
शोभितम् शोभय् pos=va,g=m,c=2,n=s,f=part
चन्दनस्य चन्दन pos=n,g=m,c=6,n=s
रसैः रस pos=n,g=m,c=3,n=p
शीतैः शीत pos=a,g=m,c=3,n=p
पुण्य पुण्य pos=a,comp=y
गन्धैः गन्ध pos=n,g=m,c=3,n=p
निषेवितम् निषेव् pos=va,g=m,c=2,n=s,f=part