Original

ततो युधिष्ठिरो राजा श्रुत्वा माधवमागतम् ।प्रतिग्रहार्थं कृष्णस्य यमौ प्रास्थापयत्तदा ॥ ३० ॥

Segmented

ततो युधिष्ठिरो राजा श्रुत्वा माधवम् आगतम् प्रतिग्रह-अर्थम् कृष्णस्य यमौ प्रास्थापयत् तदा

Analysis

Word Lemma Parse
ततो ततस् pos=i
युधिष्ठिरो युधिष्ठिर pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
माधवम् माधव pos=n,g=m,c=2,n=s
आगतम् आगम् pos=va,g=m,c=2,n=s,f=part
प्रतिग्रह प्रतिग्रह pos=n,comp=y
अर्थम् अर्थ pos=n,g=m,c=2,n=s
कृष्णस्य कृष्ण pos=n,g=m,c=6,n=s
यमौ यम pos=n,g=m,c=2,n=d
प्रास्थापयत् प्रस्थापय् pos=v,p=3,n=s,l=lan
तदा तदा pos=i