Original

एते चान्ये च बहवो वृष्णिभोजान्धकास्तथा ।आजग्मुः खाण्डवप्रस्थमादाय हरणं बहु ॥ २९ ॥

Segmented

एते च अन्ये च बहवो वृष्णि-भोज-अन्धकाः तथा आजग्मुः खाण्डवप्रस्थम् आदाय हरणम् बहु

Analysis

Word Lemma Parse
एते एतद् pos=n,g=m,c=1,n=p
pos=i
अन्ये अन्य pos=n,g=m,c=1,n=p
pos=i
बहवो बहु pos=a,g=m,c=1,n=p
वृष्णि वृष्णि pos=n,comp=y
भोज भोज pos=n,comp=y
अन्धकाः अन्धक pos=n,g=m,c=1,n=p
तथा तथा pos=i
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
खाण्डवप्रस्थम् खाण्डवप्रस्थ pos=n,g=m,c=2,n=s
आदाय आदा pos=vi
हरणम् हरण pos=n,g=n,c=2,n=s
बहु बहु pos=a,g=n,c=2,n=s