Original

चारुदेष्णश्च विक्रान्तो झिल्ली विपृथुरेव च ।सारणश्च महाबाहुर्गदश्च विदुषां वरः ॥ २८ ॥

Segmented

चारुदेष्णः च विक्रान्तो झिल्ली विपृथुः एव च सारणः च महा-बाहुः गदः च विदुषाम् वरः

Analysis

Word Lemma Parse
चारुदेष्णः चारुदेष्ण pos=n,g=m,c=1,n=s
pos=i
विक्रान्तो विक्रम् pos=va,g=m,c=1,n=s,f=part
झिल्ली झिल्लिन् pos=n,g=m,c=1,n=s
विपृथुः विपृथु pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i
सारणः सारण pos=n,g=m,c=1,n=s
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
गदः गद pos=n,g=m,c=1,n=s
pos=i
विदुषाम् विद्वस् pos=a,g=m,c=6,n=p
वरः वर pos=a,g=m,c=1,n=s