Original

सत्यकः सात्यकिश्चैव कृतवर्मा च सात्वतः ।प्रद्युम्नश्चैव साम्बश्च निशठः शङ्कुरेव च ॥ २७ ॥

Segmented

सत्यकः सात्यकिः च एव कृतवर्मा च सात्वतः प्रद्युम्नः च एव साम्बः च निशठः शङ्कुः एव च

Analysis

Word Lemma Parse
सत्यकः सत्यक pos=n,g=m,c=1,n=s
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
कृतवर्मा कृतवर्मन् pos=n,g=m,c=1,n=s
pos=i
सात्वतः सात्वत pos=n,g=m,c=1,n=s
प्रद्युम्नः प्रद्युम्न pos=n,g=m,c=1,n=s
pos=i
एव एव pos=i
साम्बः साम्ब pos=n,g=m,c=1,n=s
pos=i
निशठः निशठ pos=n,g=m,c=1,n=s
शङ्कुः शङ्कु pos=n,g=m,c=1,n=s
एव एव pos=i
pos=i