Original

तत्र दानपतिर्धीमानाजगाम महायशाः ।अक्रूरो वृष्णिवीराणां सेनापतिररिंदमः ॥ २५ ॥

Segmented

तत्र दानपतिः धीमान् आजगाम महा-यशाः अक्रूरो वृष्णि-वीराणाम् सेनापतिः अरिंदमः

Analysis

Word Lemma Parse
तत्र तत्र pos=i
दानपतिः दानपति pos=n,g=m,c=1,n=s
धीमान् धीमत् pos=a,g=m,c=1,n=s
आजगाम आगम् pos=v,p=3,n=s,l=lit
महा महत् pos=a,comp=y
यशाः यशस् pos=n,g=m,c=1,n=s
अक्रूरो अक्रूर pos=n,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
वीराणाम् वीर pos=n,g=m,c=6,n=p
सेनापतिः सेनापति pos=n,g=m,c=1,n=s
अरिंदमः अरिंदम pos=a,g=m,c=1,n=s