Original

आजगाम विशुद्धात्मा सह रामेण केशवः ।वृष्ण्यन्धकमहामात्रैः सह वीरैर्महारथैः ॥ २३ ॥

Segmented

आजगाम विशुद्ध-आत्मा सह रामेण केशवः वृष्णि-अन्धक-महामात्रैः सह वीरैः महा-रथैः

Analysis

Word Lemma Parse
आजगाम आगम् pos=v,p=3,n=s,l=lit
विशुद्ध विशुध् pos=va,comp=y,f=part
आत्मा आत्मन् pos=n,g=m,c=1,n=s
सह सह pos=i
रामेण राम pos=n,g=m,c=3,n=s
केशवः केशव pos=n,g=m,c=1,n=s
वृष्णि वृष्णि pos=n,comp=y
अन्धक अन्धक pos=n,comp=y
महामात्रैः महामात्र pos=n,g=m,c=3,n=p
सह सह pos=i
वीरैः वीर pos=n,g=m,c=3,n=p
महा महत् pos=a,comp=y
रथैः रथ pos=n,g=m,c=3,n=p