Original

ततस्ते हृष्टमनसः पाण्डवेया महारथाः ।कुन्ती च परमप्रीता बभूव जनमेजय ॥ २१ ॥

Segmented

ततस् ते हृष्ट-मनसः पाण्डवेया महा-रथाः कुन्ती च परम-प्रीता बभूव जनमेजय

Analysis

Word Lemma Parse
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
हृष्ट हृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
पाण्डवेया पाण्डवेय pos=n,g=m,c=1,n=p
महा महत् pos=a,comp=y
रथाः रथ pos=n,g=m,c=1,n=p
कुन्ती कुन्ती pos=n,g=f,c=1,n=s
pos=i
परम परम pos=a,comp=y
प्रीता प्री pos=va,g=f,c=1,n=s,f=part
बभूव भू pos=v,p=3,n=s,l=lit
जनमेजय जनमेजय pos=n,g=m,c=8,n=s