Original

नावमानं कुलस्यास्य गुडाकेशः प्रयुक्तवान् ।संमानोऽभ्यधिकस्तेन प्रयुक्तोऽयमसंशयम् ॥ २ ॥

Segmented

न अवमानम् कुलस्य अस्य गुडाकेशः प्रयुक्तवान् संमानो अभ्यधिकः तेन प्रयुक्तो ऽयम् असंशयम्

Analysis

Word Lemma Parse
pos=i
अवमानम् अवमान pos=n,g=m,c=2,n=s
कुलस्य कुल pos=n,g=n,c=6,n=s
अस्य इदम् pos=n,g=n,c=6,n=s
गुडाकेशः गुडाकेश pos=n,g=m,c=1,n=s
प्रयुक्तवान् प्रयुज् pos=va,g=m,c=1,n=s,f=part
संमानो सम्मान pos=n,g=m,c=1,n=s
अभ्यधिकः अभ्यधिक pos=a,g=m,c=1,n=s
तेन तद् pos=n,g=m,c=3,n=s
प्रयुक्तो प्रयुज् pos=va,g=m,c=1,n=s,f=part
ऽयम् इदम् pos=n,g=m,c=1,n=s
असंशयम् असंशय pos=n,g=m,c=2,n=s