Original

ततोऽभिगम्य त्वरिता पूर्णेन्दुसदृशानना ।ववन्दे द्रौपदीं भद्रा प्रेष्याहमिति चाब्रवीत् ॥ १९ ॥

Segmented

ततो ऽभिगम्य त्वरिता पूर्ण-इन्दु-सदृश-आनना ववन्दे द्रौपदीम् भद्रा प्रेष्या अहम् इति च अब्रवीत्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ऽभिगम्य अभिगम् pos=vi
त्वरिता त्वरित pos=a,g=f,c=1,n=s
पूर्ण पूर्ण pos=a,comp=y
इन्दु इन्दु pos=n,comp=y
सदृश सदृश pos=a,comp=y
आनना आनन pos=n,g=f,c=1,n=s
ववन्दे वन्द् pos=v,p=3,n=s,l=lit
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
भद्रा भद्रा pos=n,g=f,c=1,n=s
प्रेष्या प्रेष्या pos=n,g=f,c=1,n=s
अहम् मद् pos=n,g=,c=1,n=s
इति इति pos=i
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan