Original

साधिकं तेन रूपेण शोभमाना यशस्विनी ।भवनं श्रेष्ठमासाद्य वीरपत्नी वराङ्गना ।ववन्दे पृथुताम्राक्षी पृथां भद्रा यशस्विनी ॥ १८ ॥

Segmented

सा अधिकम् तेन रूपेण शोभमाना यशस्विनी भवनम् श्रेष्ठम् आसाद्य वीर-पत्नी वर-अङ्गना ववन्दे पृथु-ताम्र-अक्षी पृथाम् भद्रा यशस्विनी

Analysis

Word Lemma Parse
सा तद् pos=n,g=f,c=1,n=s
अधिकम् अधिक pos=a,g=n,c=2,n=s
तेन तद् pos=n,g=n,c=3,n=s
रूपेण रूप pos=n,g=n,c=3,n=s
शोभमाना शुभ् pos=va,g=f,c=1,n=s,f=part
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s
भवनम् भवन pos=n,g=n,c=2,n=s
श्रेष्ठम् श्रेष्ठ pos=a,g=n,c=2,n=s
आसाद्य आसादय् pos=vi
वीर वीर pos=n,comp=y
पत्नी पत्नी pos=n,g=f,c=1,n=s
वर वर pos=a,comp=y
अङ्गना अङ्गना pos=n,g=f,c=1,n=s
ववन्दे वन्द् pos=v,p=3,n=s,l=lit
पृथु पृथु pos=a,comp=y
ताम्र ताम्र pos=a,comp=y
अक्षी अक्ष pos=a,g=f,c=1,n=s
पृथाम् पृथा pos=n,g=f,c=2,n=s
भद्रा भद्रा pos=n,g=f,c=1,n=s
यशस्विनी यशस्विन् pos=a,g=f,c=1,n=s