Original

तथा बहुविधं कृष्णां विलपन्तीं धनंजयः ।सान्त्वयामास भूयश्च क्षमयामास चासकृत् ॥ १६ ॥

Segmented

तथा बहुविधम् कृष्णाम् विलपन्तीम् धनंजयः सान्त्वयामास भूयस् च क्षमयामास च असकृत्

Analysis

Word Lemma Parse
तथा तथा pos=i
बहुविधम् बहुविध pos=a,g=n,c=2,n=s
कृष्णाम् कृष्णा pos=n,g=f,c=2,n=s
विलपन्तीम् विलप् pos=va,g=f,c=2,n=s,f=part
धनंजयः धनंजय pos=n,g=m,c=1,n=s
सान्त्वयामास सान्त्वय् pos=v,p=3,n=s,l=lit
भूयस् भूयस् pos=i
pos=i
क्षमयामास क्षमय् pos=v,p=3,n=s,l=lit
pos=i
असकृत् असकृत् pos=i