Original

तं द्रौपदी प्रत्युवाच प्रणयात्कुरुनन्दनम् ।तत्रैव गच्छ कौन्तेय यत्र सा सात्वतात्मजा ।सुबद्धस्यापि भारस्य पूर्वबन्धः श्लथायते ॥ १५ ॥

Segmented

तम् द्रौपदी प्रत्युवाच प्रणयात् कुरु-नन्दनम् तत्र एव गच्छ कौन्तेय यत्र सा सात्वत-आत्मजा सु बद्धस्य अपि भारस्य पूर्व-बन्धः श्लथायते

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
द्रौपदी द्रौपदी pos=n,g=f,c=1,n=s
प्रत्युवाच प्रतिवच् pos=v,p=3,n=s,l=lit
प्रणयात् प्रणय pos=n,g=m,c=5,n=s
कुरु कुरु pos=n,comp=y
नन्दनम् नन्दन pos=n,g=m,c=2,n=s
तत्र तत्र pos=i
एव एव pos=i
गच्छ गम् pos=v,p=2,n=s,l=lot
कौन्तेय कौन्तेय pos=n,g=m,c=8,n=s
यत्र यत्र pos=i
सा तद् pos=n,g=f,c=1,n=s
सात्वत सात्वत pos=n,comp=y
आत्मजा आत्मजा pos=n,g=f,c=1,n=s
सु सु pos=i
बद्धस्य बन्ध् pos=va,g=m,c=6,n=s,f=part
अपि अपि pos=i
भारस्य भार pos=n,g=m,c=6,n=s
पूर्व पूर्व pos=n,comp=y
बन्धः बन्ध pos=n,g=m,c=1,n=s
श्लथायते श्लथाय् pos=v,p=3,n=s,l=lat