Original

अभिगम्य स राजानं विनयेन समाहितः ।अभ्यर्च्य ब्राह्मणान्पार्थो द्रौपदीमभिजग्मिवान् ॥ १४ ॥

Segmented

अभिगम्य स राजानम् विनयेन समाहितः अभ्यर्च्य ब्राह्मणान् पार्थो द्रौपदीम् अभिजग्मिवान्

Analysis

Word Lemma Parse
अभिगम्य अभिगम् pos=vi
तद् pos=n,g=m,c=1,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
विनयेन विनय pos=n,g=m,c=3,n=s
समाहितः समाहित pos=a,g=m,c=1,n=s
अभ्यर्च्य अभ्यर्चय् pos=vi
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
पार्थो पार्थ pos=n,g=m,c=1,n=s
द्रौपदीम् द्रौपदी pos=n,g=f,c=2,n=s
अभिजग्मिवान् अभिगम् pos=va,g=m,c=1,n=s,f=part