Original

तच्छ्रुत्वा वासुदेवस्य तथा चक्रुर्जनाधिप ।निवृत्तश्चार्जुनस्तत्र विवाहं कृतवांस्ततः ॥ १२ ॥

Segmented

तत् श्रुत्वा वासुदेवस्य तथा चक्रुः जनाधिप निवृत्तः च अर्जुनः तत्र विवाहम् कृतः ततस्

Analysis

Word Lemma Parse
तत् तद् pos=n,g=n,c=2,n=s
श्रुत्वा श्रु pos=vi
वासुदेवस्य वासुदेव pos=n,g=m,c=6,n=s
तथा तथा pos=i
चक्रुः कृ pos=v,p=3,n=p,l=lit
जनाधिप जनाधिप pos=n,g=m,c=8,n=s
निवृत्तः निवृत् pos=va,g=m,c=1,n=s,f=part
pos=i
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
विवाहम् विवाह pos=n,g=m,c=2,n=s
कृतः कृ pos=va,g=m,c=1,n=s,f=part
ततस् ततस् pos=i