Original

यदि निर्जित्य वः पार्थो बलाद्गच्छेत्स्वकं पुरम् ।प्रणश्येद्वो यशः सद्यो न तु सान्त्वे पराजयः ॥ ११ ॥

Segmented

यदि निर्जित्य वः पार्थो बलाद् गच्छेत् स्वकम् पुरम् प्रणश्येद् वो यशः सद्यो न तु सान्त्वे पराजयः

Analysis

Word Lemma Parse
यदि यदि pos=i
निर्जित्य निर्जि pos=vi
वः त्वद् pos=n,g=,c=2,n=p
पार्थो पार्थ pos=n,g=m,c=1,n=s
बलाद् बल pos=n,g=m,c=5,n=s
गच्छेत् गम् pos=v,p=3,n=s,l=vidhilin
स्वकम् स्वक pos=a,g=n,c=2,n=s
पुरम् पुर pos=n,g=n,c=2,n=s
प्रणश्येद् प्रणश् pos=v,p=3,n=s,l=vidhilin
वो त्वद् pos=n,g=,c=6,n=p
यशः यशस् pos=n,g=n,c=1,n=s
सद्यो सद्यस् pos=i
pos=i
तु तु pos=i
सान्त्वे सान्त्व pos=n,g=n,c=7,n=s
पराजयः पराजय pos=n,g=m,c=1,n=s