Original

तमनुद्रुत्य सान्त्वेन परमेण धनंजयम् ।निवर्तयध्वं संहृष्टा ममैषा परमा मतिः ॥ १० ॥

Segmented

तम् अनुद्रुत्य सान्त्वेन परमेण धनंजयम् निवर्तयध्वम् संहृष्टा मे एषा परमा मतिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
अनुद्रुत्य अनुद्रु pos=vi
सान्त्वेन सान्त्व pos=n,g=n,c=3,n=s
परमेण परम pos=a,g=n,c=3,n=s
धनंजयम् धनंजय pos=n,g=m,c=2,n=s
निवर्तयध्वम् निवर्तय् pos=v,p=2,n=p,l=lot
संहृष्टा संहृष् pos=va,g=m,c=1,n=p,f=part
मे मद् pos=n,g=,c=6,n=s
एषा एतद् pos=n,g=f,c=1,n=s
परमा परम pos=a,g=f,c=1,n=s
मतिः मति pos=n,g=f,c=1,n=s