Original

वैशंपायन उवाच ।उक्तवन्तो यदा वाक्यमसकृत्सर्ववृष्णयः ।ततोऽब्रवीद्वासुदेवो वाक्यं धर्मार्थसंहितम् ॥ १ ॥

Segmented

वैशंपायन उवाच उक्तवन्तो यदा वाक्यम् असकृत् सर्व-वृष्णयः ततो ऽब्रवीद् वासुदेवो वाक्यम् धर्म-अर्थ-संहितम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
उक्तवन्तो वच् pos=va,g=m,c=1,n=p,f=part
यदा यदा pos=i
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
असकृत् असकृत् pos=i
सर्व सर्व pos=n,comp=y
वृष्णयः वृष्णि pos=n,g=m,c=1,n=p
ततो ततस् pos=i
ऽब्रवीद् ब्रू pos=v,p=3,n=s,l=lan
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
धर्म धर्म pos=n,comp=y
अर्थ अर्थ pos=n,comp=y
संहितम् संधा pos=va,g=n,c=2,n=s,f=part