Original

ह्रियमाणां तु तां दृष्ट्वा सुभद्रां सैनिको जनः ।विक्रोशन्प्राद्रवत्सर्वो द्वारकामभितः पुरीम् ॥ ९ ॥

Segmented

ह्रियमाणाम् तु ताम् दृष्ट्वा सुभद्राम् सैनिको जनः विक्रोशन् प्राद्रवत् सर्वो द्वारकाम् अभितः पुरीम्

Analysis

Word Lemma Parse
ह्रियमाणाम् हृ pos=va,g=f,c=2,n=s,f=part
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
दृष्ट्वा दृश् pos=vi
सुभद्राम् सुभद्रा pos=n,g=f,c=2,n=s
सैनिको सैनिक pos=a,g=m,c=1,n=s
जनः जन pos=n,g=m,c=1,n=s
विक्रोशन् विक्रुश् pos=va,g=m,c=1,n=s,f=part
प्राद्रवत् प्रद्रु pos=v,p=3,n=s,l=lan
सर्वो सर्व pos=n,g=m,c=1,n=s
द्वारकाम् द्वारका pos=n,g=f,c=2,n=s
अभितः अभितस् pos=i
पुरीम् पुरी pos=n,g=f,c=2,n=s