Original

ततः स पुरुषव्याघ्रस्तामादाय शुचिस्मिताम् ।रथेनाकाशगेनैव प्रययौ स्वपुरं प्रति ॥ ८ ॥

Segmented

ततः स पुरुष-व्याघ्रः ताम् आदाय शुचि-स्मिताम् रथेन आकाश-गेन एव प्रययौ स्व-पुरम् प्रति

Analysis

Word Lemma Parse
ततः ततस् pos=i
तद् pos=n,g=m,c=1,n=s
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
ताम् तद् pos=n,g=f,c=2,n=s
आदाय आदा pos=vi
शुचि शुचि pos=a,comp=y
स्मिताम् स्मित pos=n,g=f,c=2,n=s
रथेन रथ pos=n,g=m,c=3,n=s
आकाश आकाश pos=n,comp=y
गेन pos=a,g=m,c=3,n=s
एव एव pos=i
प्रययौ प्रया pos=v,p=3,n=s,l=lit
स्व स्व pos=a,comp=y
पुरम् पुर pos=n,g=n,c=2,n=s
प्रति प्रति pos=i